कालानुक्रमेण वैयाकरणाः तेषां ग्रन्थाः च
- पाणिनिः – अष्टाध्यायी
- कात्यायनः – वार्तिकम्
- पतञ्जलिः – महाभाष्यम्
- भर्तृहरिः – वाक्यपदीयम्
- आचार्यः वामनः, आचार्यः जयादित्यः – काशिका
- जिनेन्द्रबुद्धिः – न्यासः
- कैयटोपाध्यायः – महाभाष्यप्रदीपः
- हरदत्तमिश्रः – पदमञ्जरी
- रामचन्द्राचार्यः – प्रक्रियाकौमुदी
- भट्टोजिदीक्षितः – शब्दकौस्तुभः, वैयाकरणसिद्धान्तकारिकाः, वैयाकरणसिद्धान्तकौमुदी, प्रौढमनोरमा
- कौण्डभट्टः – वैयाकरणसिद्धान्तभूषणसारः
- वरदराजभट्टाचार्यः – लघुसिद्धान्तकौमुदी
- नागेशभट्टः – भाष्यप्रदीपोद्योतः, वैयाकरणसिद्धान्तमञ्जूषा, लघुमञ्जूषा, परमलघुमञ्जूषा, परिभाषेन्दुशेखरः, बृहच्छब्देन्दुशखरः, लघुशब्देन्दुशेखरः
विषयानुसारेण व्याकरणग्रन्थाः
मूलग्रन्थाः
- अष्टाध्यायी – पाणिनिः
- वार्तिकम् – कात्यायनः (वररुचिः)
- महाभाष्यम् – पतञ्जलिः
भाष्यस्य व्याख्यानम्
- महाभाष्यप्रदीपः – कैयटोपाध्यायः
- महाभाष्य-प्रदीपोद्योतः – नागेशभट्टः
वृत्तिग्रन्थाः
- काशिका – आचार्यः वामनः, आचार्यः जयादित्यः
- शब्दकौस्तुभः – भट्टोजिदीक्षितः
काशिकायाः व्याख्यानम्
- न्यासः – जिनेन्द्रबुद्धिः
- पदमञ्जरी – हरदत्तमिश्रः
प्रक्रियाग्रन्थाः
- प्रक्रियाकौमुदी – रामचन्द्राचार्यः
- वैयाकरणसिद्धान्तकौमुदी – भट्टोजिदीक्षितः
- लघुसिद्धान्तकौमुदी – वरदराजभट्टाचार्यः
- परिभाषेन्दुशेखरः – नागेशभट्टः
सिद्धान्तकौमुद्याः व्याख्यानानि
- लमनोरमा – वासुदेवदीक्षितः
- तत्त्वबोधिनी – ज्ञानेन्द्रसरस्वती
- प्रौढमनोरमा – भट्टोजिदीक्षितः
- लघुशब्देन्दुशेखरः – नागेशभट्टः
आर्थिकग्रन्थाः
- वाक्यपदीयम् – भर्तृहरिः
- वैयाकरणसिद्धान्तकारिकाः – भट्टोजिदीक्षितः
- वैयाकरणसिद्धान्तभूषणसारः – कौण्डभट्टः
- वैयाकरणसिद्धान्तमञ्जूषा, लघुमञ्जूषा, परमलघुमञ्जूषा – नागेशभट्टः